The Oneness of Millions & Oneness of Supreme

Trikaal Vandanam

Trikaal Vandanam is a unique vedic approach to remember the Divine Energy and offer your gratitude three times a day. It is the most auspicious way to celebrate your love and joy with the Supreme Divine Energy. It involves reciting Sanskrit slokas specifically: “when you wake up in morning, when you consume food and before you sleep at night. It is extremely powerful, beneficial, and potent tool to experience conjoining with the Supreme Divine Energy. Many religious belief systems around the world have implemented this approach in their own understood manner. Trikaal Vandanam approach was inspired by Vedic Scriptures and formulated by Shivshaktiji.

In Morning

In Morning

ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाग्‍ँसस्तनूभिः । व्यशेम देवहितं यदायूः ॥

प्रातर्नमामि गिरिशं गिरिजार्धदेहं सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोभिरामं संसाररोगहरमौषधमद्वितीयम् ॥

कराग्रे वसते लक्ष्मिः करमध्ये सरस्वति ।
करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥
समुद्र वसने देवी पर्वत स्तन मण्डले ।
विष्णुपत्नि नमस्तुभ्यं, पादस्पर्शं क्षमस्वमे ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ॥

 

 

At Linch/Dinner

At Linch/Dinner

ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणाहुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिनः ॥

अहं वैश्वानरो भूत्वा प्राणिनां देह-माश्रितः ।
प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम् ॥

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥

 

 

 

At Night

At Night

कृष्णाय वासुदेवाय देवकी नन्दनाय च ।
नन्दगोप कुमाराय गोविन्दाय नमो नमः ॥

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥

 

Share This:

Submit your review
1
2
3
4
5
Submit
     
Cancel

Create your own review

Trikaal Vandanam
Average rating:  
 0 reviews